Declension table of ?kṛpaṇavarṇā

Deva

FeminineSingularDualPlural
Nominativekṛpaṇavarṇā kṛpaṇavarṇe kṛpaṇavarṇāḥ
Vocativekṛpaṇavarṇe kṛpaṇavarṇe kṛpaṇavarṇāḥ
Accusativekṛpaṇavarṇām kṛpaṇavarṇe kṛpaṇavarṇāḥ
Instrumentalkṛpaṇavarṇayā kṛpaṇavarṇābhyām kṛpaṇavarṇābhiḥ
Dativekṛpaṇavarṇāyai kṛpaṇavarṇābhyām kṛpaṇavarṇābhyaḥ
Ablativekṛpaṇavarṇāyāḥ kṛpaṇavarṇābhyām kṛpaṇavarṇābhyaḥ
Genitivekṛpaṇavarṇāyāḥ kṛpaṇavarṇayoḥ kṛpaṇavarṇānām
Locativekṛpaṇavarṇāyām kṛpaṇavarṇayoḥ kṛpaṇavarṇāsu

Adverb -kṛpaṇavarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria