Declension table of ?kṛpaṇavarṇa

Deva

MasculineSingularDualPlural
Nominativekṛpaṇavarṇaḥ kṛpaṇavarṇau kṛpaṇavarṇāḥ
Vocativekṛpaṇavarṇa kṛpaṇavarṇau kṛpaṇavarṇāḥ
Accusativekṛpaṇavarṇam kṛpaṇavarṇau kṛpaṇavarṇān
Instrumentalkṛpaṇavarṇena kṛpaṇavarṇābhyām kṛpaṇavarṇaiḥ kṛpaṇavarṇebhiḥ
Dativekṛpaṇavarṇāya kṛpaṇavarṇābhyām kṛpaṇavarṇebhyaḥ
Ablativekṛpaṇavarṇāt kṛpaṇavarṇābhyām kṛpaṇavarṇebhyaḥ
Genitivekṛpaṇavarṇasya kṛpaṇavarṇayoḥ kṛpaṇavarṇānām
Locativekṛpaṇavarṇe kṛpaṇavarṇayoḥ kṛpaṇavarṇeṣu

Compound kṛpaṇavarṇa -

Adverb -kṛpaṇavarṇam -kṛpaṇavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria