Declension table of ?kṛpaṇatva

Deva

NeuterSingularDualPlural
Nominativekṛpaṇatvam kṛpaṇatve kṛpaṇatvāni
Vocativekṛpaṇatva kṛpaṇatve kṛpaṇatvāni
Accusativekṛpaṇatvam kṛpaṇatve kṛpaṇatvāni
Instrumentalkṛpaṇatvena kṛpaṇatvābhyām kṛpaṇatvaiḥ
Dativekṛpaṇatvāya kṛpaṇatvābhyām kṛpaṇatvebhyaḥ
Ablativekṛpaṇatvāt kṛpaṇatvābhyām kṛpaṇatvebhyaḥ
Genitivekṛpaṇatvasya kṛpaṇatvayoḥ kṛpaṇatvānām
Locativekṛpaṇatve kṛpaṇatvayoḥ kṛpaṇatveṣu

Compound kṛpaṇatva -

Adverb -kṛpaṇatvam -kṛpaṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria