Declension table of ?kṛpaṇanindā

Deva

FeminineSingularDualPlural
Nominativekṛpaṇanindā kṛpaṇaninde kṛpaṇanindāḥ
Vocativekṛpaṇaninde kṛpaṇaninde kṛpaṇanindāḥ
Accusativekṛpaṇanindām kṛpaṇaninde kṛpaṇanindāḥ
Instrumentalkṛpaṇanindayā kṛpaṇanindābhyām kṛpaṇanindābhiḥ
Dativekṛpaṇanindāyai kṛpaṇanindābhyām kṛpaṇanindābhyaḥ
Ablativekṛpaṇanindāyāḥ kṛpaṇanindābhyām kṛpaṇanindābhyaḥ
Genitivekṛpaṇanindāyāḥ kṛpaṇanindayoḥ kṛpaṇanindānām
Locativekṛpaṇanindāyām kṛpaṇanindayoḥ kṛpaṇanindāsu

Adverb -kṛpaṇanindam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria