Declension table of ?kṛpaṇakāśin

Deva

NeuterSingularDualPlural
Nominativekṛpaṇakāśi kṛpaṇakāśinī kṛpaṇakāśīni
Vocativekṛpaṇakāśin kṛpaṇakāśi kṛpaṇakāśinī kṛpaṇakāśīni
Accusativekṛpaṇakāśi kṛpaṇakāśinī kṛpaṇakāśīni
Instrumentalkṛpaṇakāśinā kṛpaṇakāśibhyām kṛpaṇakāśibhiḥ
Dativekṛpaṇakāśine kṛpaṇakāśibhyām kṛpaṇakāśibhyaḥ
Ablativekṛpaṇakāśinaḥ kṛpaṇakāśibhyām kṛpaṇakāśibhyaḥ
Genitivekṛpaṇakāśinaḥ kṛpaṇakāśinoḥ kṛpaṇakāśinām
Locativekṛpaṇakāśini kṛpaṇakāśinoḥ kṛpaṇakāśiṣu

Compound kṛpaṇakāśi -

Adverb -kṛpaṇakāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria