Declension table of ?kṛpaṇakāśin

Deva

MasculineSingularDualPlural
Nominativekṛpaṇakāśī kṛpaṇakāśinau kṛpaṇakāśinaḥ
Vocativekṛpaṇakāśin kṛpaṇakāśinau kṛpaṇakāśinaḥ
Accusativekṛpaṇakāśinam kṛpaṇakāśinau kṛpaṇakāśinaḥ
Instrumentalkṛpaṇakāśinā kṛpaṇakāśibhyām kṛpaṇakāśibhiḥ
Dativekṛpaṇakāśine kṛpaṇakāśibhyām kṛpaṇakāśibhyaḥ
Ablativekṛpaṇakāśinaḥ kṛpaṇakāśibhyām kṛpaṇakāśibhyaḥ
Genitivekṛpaṇakāśinaḥ kṛpaṇakāśinoḥ kṛpaṇakāśinām
Locativekṛpaṇakāśini kṛpaṇakāśinoḥ kṛpaṇakāśiṣu

Compound kṛpaṇakāśi -

Adverb -kṛpaṇakāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria