Declension table of ?kṛpaṇadhī

Deva

NeuterSingularDualPlural
Nominativekṛpaṇadhi kṛpaṇadhinī kṛpaṇadhīni
Vocativekṛpaṇadhi kṛpaṇadhinī kṛpaṇadhīni
Accusativekṛpaṇadhi kṛpaṇadhinī kṛpaṇadhīni
Instrumentalkṛpaṇadhinā kṛpaṇadhibhyām kṛpaṇadhibhiḥ
Dativekṛpaṇadhine kṛpaṇadhibhyām kṛpaṇadhibhyaḥ
Ablativekṛpaṇadhinaḥ kṛpaṇadhibhyām kṛpaṇadhibhyaḥ
Genitivekṛpaṇadhinaḥ kṛpaṇadhinoḥ kṛpaṇadhīnām
Locativekṛpaṇadhini kṛpaṇadhinoḥ kṛpaṇadhiṣu

Compound kṛpaṇadhi -

Adverb -kṛpaṇadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria