Declension table of ?kṛpaṇadhī

Deva

MasculineSingularDualPlural
Nominativekṛpaṇadhīḥ kṛpaṇadhyā kṛpaṇadhyaḥ
Vocativekṛpaṇadhīḥ kṛpaṇadhi kṛpaṇadhyā kṛpaṇadhyaḥ
Accusativekṛpaṇadhyam kṛpaṇadhyā kṛpaṇadhyaḥ
Instrumentalkṛpaṇadhyā kṛpaṇadhībhyām kṛpaṇadhībhiḥ
Dativekṛpaṇadhye kṛpaṇadhībhyām kṛpaṇadhībhyaḥ
Ablativekṛpaṇadhyaḥ kṛpaṇadhībhyām kṛpaṇadhībhyaḥ
Genitivekṛpaṇadhyaḥ kṛpaṇadhyoḥ kṛpaṇadhīnām
Locativekṛpaṇadhyi kṛpaṇadhyām kṛpaṇadhyoḥ kṛpaṇadhīṣu

Compound kṛpaṇadhi - kṛpaṇadhī -

Adverb -kṛpaṇadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria