Declension table of ?kṛpaṇabuddhi

Deva

NeuterSingularDualPlural
Nominativekṛpaṇabuddhi kṛpaṇabuddhinī kṛpaṇabuddhīni
Vocativekṛpaṇabuddhi kṛpaṇabuddhinī kṛpaṇabuddhīni
Accusativekṛpaṇabuddhi kṛpaṇabuddhinī kṛpaṇabuddhīni
Instrumentalkṛpaṇabuddhinā kṛpaṇabuddhibhyām kṛpaṇabuddhibhiḥ
Dativekṛpaṇabuddhine kṛpaṇabuddhibhyām kṛpaṇabuddhibhyaḥ
Ablativekṛpaṇabuddhinaḥ kṛpaṇabuddhibhyām kṛpaṇabuddhibhyaḥ
Genitivekṛpaṇabuddhinaḥ kṛpaṇabuddhinoḥ kṛpaṇabuddhīnām
Locativekṛpaṇabuddhini kṛpaṇabuddhinoḥ kṛpaṇabuddhiṣu

Compound kṛpaṇabuddhi -

Adverb -kṛpaṇabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria