Declension table of ?kṛpaṇabuddhi

Deva

MasculineSingularDualPlural
Nominativekṛpaṇabuddhiḥ kṛpaṇabuddhī kṛpaṇabuddhayaḥ
Vocativekṛpaṇabuddhe kṛpaṇabuddhī kṛpaṇabuddhayaḥ
Accusativekṛpaṇabuddhim kṛpaṇabuddhī kṛpaṇabuddhīn
Instrumentalkṛpaṇabuddhinā kṛpaṇabuddhibhyām kṛpaṇabuddhibhiḥ
Dativekṛpaṇabuddhaye kṛpaṇabuddhibhyām kṛpaṇabuddhibhyaḥ
Ablativekṛpaṇabuddheḥ kṛpaṇabuddhibhyām kṛpaṇabuddhibhyaḥ
Genitivekṛpaṇabuddheḥ kṛpaṇabuddhyoḥ kṛpaṇabuddhīnām
Locativekṛpaṇabuddhau kṛpaṇabuddhyoḥ kṛpaṇabuddhiṣu

Compound kṛpaṇabuddhi -

Adverb -kṛpaṇabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria