Declension table of ?kṛnttavicakṣaṇā

Deva

FeminineSingularDualPlural
Nominativekṛnttavicakṣaṇā kṛnttavicakṣaṇe kṛnttavicakṣaṇāḥ
Vocativekṛnttavicakṣaṇe kṛnttavicakṣaṇe kṛnttavicakṣaṇāḥ
Accusativekṛnttavicakṣaṇām kṛnttavicakṣaṇe kṛnttavicakṣaṇāḥ
Instrumentalkṛnttavicakṣaṇayā kṛnttavicakṣaṇābhyām kṛnttavicakṣaṇābhiḥ
Dativekṛnttavicakṣaṇāyai kṛnttavicakṣaṇābhyām kṛnttavicakṣaṇābhyaḥ
Ablativekṛnttavicakṣaṇāyāḥ kṛnttavicakṣaṇābhyām kṛnttavicakṣaṇābhyaḥ
Genitivekṛnttavicakṣaṇāyāḥ kṛnttavicakṣaṇayoḥ kṛnttavicakṣaṇānām
Locativekṛnttavicakṣaṇāyām kṛnttavicakṣaṇayoḥ kṛnttavicakṣaṇāsu

Adverb -kṛnttavicakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria