Declension table of ?kṛnddhivicakṣaṇā

Deva

FeminineSingularDualPlural
Nominativekṛnddhivicakṣaṇā kṛnddhivicakṣaṇe kṛnddhivicakṣaṇāḥ
Vocativekṛnddhivicakṣaṇe kṛnddhivicakṣaṇe kṛnddhivicakṣaṇāḥ
Accusativekṛnddhivicakṣaṇām kṛnddhivicakṣaṇe kṛnddhivicakṣaṇāḥ
Instrumentalkṛnddhivicakṣaṇayā kṛnddhivicakṣaṇābhyām kṛnddhivicakṣaṇābhiḥ
Dativekṛnddhivicakṣaṇāyai kṛnddhivicakṣaṇābhyām kṛnddhivicakṣaṇābhyaḥ
Ablativekṛnddhivicakṣaṇāyāḥ kṛnddhivicakṣaṇābhyām kṛnddhivicakṣaṇābhyaḥ
Genitivekṛnddhivicakṣaṇāyāḥ kṛnddhivicakṣaṇayoḥ kṛnddhivicakṣaṇānām
Locativekṛnddhivicakṣaṇāyām kṛnddhivicakṣaṇayoḥ kṛnddhivicakṣaṇāsu

Adverb -kṛnddhivicakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria