Declension table of ?kṛmiśukti

Deva

FeminineSingularDualPlural
Nominativekṛmiśuktiḥ kṛmiśuktī kṛmiśuktayaḥ
Vocativekṛmiśukte kṛmiśuktī kṛmiśuktayaḥ
Accusativekṛmiśuktim kṛmiśuktī kṛmiśuktīḥ
Instrumentalkṛmiśuktyā kṛmiśuktibhyām kṛmiśuktibhiḥ
Dativekṛmiśuktyai kṛmiśuktaye kṛmiśuktibhyām kṛmiśuktibhyaḥ
Ablativekṛmiśuktyāḥ kṛmiśukteḥ kṛmiśuktibhyām kṛmiśuktibhyaḥ
Genitivekṛmiśuktyāḥ kṛmiśukteḥ kṛmiśuktyoḥ kṛmiśuktīnām
Locativekṛmiśuktyām kṛmiśuktau kṛmiśuktyoḥ kṛmiśuktiṣu

Compound kṛmiśukti -

Adverb -kṛmiśukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria