Declension table of kṛmiśailaka

Deva

MasculineSingularDualPlural
Nominativekṛmiśailakaḥ kṛmiśailakau kṛmiśailakāḥ
Vocativekṛmiśailaka kṛmiśailakau kṛmiśailakāḥ
Accusativekṛmiśailakam kṛmiśailakau kṛmiśailakān
Instrumentalkṛmiśailakena kṛmiśailakābhyām kṛmiśailakaiḥ
Dativekṛmiśailakāya kṛmiśailakābhyām kṛmiśailakebhyaḥ
Ablativekṛmiśailakāt kṛmiśailakābhyām kṛmiśailakebhyaḥ
Genitivekṛmiśailakasya kṛmiśailakayoḥ kṛmiśailakānām
Locativekṛmiśailake kṛmiśailakayoḥ kṛmiśailakeṣu

Compound kṛmiśailaka -

Adverb -kṛmiśailakam -kṛmiśailakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria