Declension table of ?kṛmiśaṅkha

Deva

MasculineSingularDualPlural
Nominativekṛmiśaṅkhaḥ kṛmiśaṅkhau kṛmiśaṅkhāḥ
Vocativekṛmiśaṅkha kṛmiśaṅkhau kṛmiśaṅkhāḥ
Accusativekṛmiśaṅkham kṛmiśaṅkhau kṛmiśaṅkhān
Instrumentalkṛmiśaṅkhena kṛmiśaṅkhābhyām kṛmiśaṅkhaiḥ kṛmiśaṅkhebhiḥ
Dativekṛmiśaṅkhāya kṛmiśaṅkhābhyām kṛmiśaṅkhebhyaḥ
Ablativekṛmiśaṅkhāt kṛmiśaṅkhābhyām kṛmiśaṅkhebhyaḥ
Genitivekṛmiśaṅkhasya kṛmiśaṅkhayoḥ kṛmiśaṅkhānām
Locativekṛmiśaṅkhe kṛmiśaṅkhayoḥ kṛmiśaṅkheṣu

Compound kṛmiśaṅkha -

Adverb -kṛmiśaṅkham -kṛmiśaṅkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria