Declension table of ?kṛmiśātrava

Deva

MasculineSingularDualPlural
Nominativekṛmiśātravaḥ kṛmiśātravau kṛmiśātravāḥ
Vocativekṛmiśātrava kṛmiśātravau kṛmiśātravāḥ
Accusativekṛmiśātravam kṛmiśātravau kṛmiśātravān
Instrumentalkṛmiśātraveṇa kṛmiśātravābhyām kṛmiśātravaiḥ kṛmiśātravebhiḥ
Dativekṛmiśātravāya kṛmiśātravābhyām kṛmiśātravebhyaḥ
Ablativekṛmiśātravāt kṛmiśātravābhyām kṛmiśātravebhyaḥ
Genitivekṛmiśātravasya kṛmiśātravayoḥ kṛmiśātravāṇām
Locativekṛmiśātrave kṛmiśātravayoḥ kṛmiśātraveṣu

Compound kṛmiśātrava -

Adverb -kṛmiśātravam -kṛmiśātravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria