Declension table of kṛmivarṇa

Deva

MasculineSingularDualPlural
Nominativekṛmivarṇaḥ kṛmivarṇau kṛmivarṇāḥ
Vocativekṛmivarṇa kṛmivarṇau kṛmivarṇāḥ
Accusativekṛmivarṇam kṛmivarṇau kṛmivarṇān
Instrumentalkṛmivarṇena kṛmivarṇābhyām kṛmivarṇaiḥ
Dativekṛmivarṇāya kṛmivarṇābhyām kṛmivarṇebhyaḥ
Ablativekṛmivarṇāt kṛmivarṇābhyām kṛmivarṇebhyaḥ
Genitivekṛmivarṇasya kṛmivarṇayoḥ kṛmivarṇānām
Locativekṛmivarṇe kṛmivarṇayoḥ kṛmivarṇeṣu

Compound kṛmivarṇa -

Adverb -kṛmivarṇam -kṛmivarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria