Declension table of kṛmivṛkṣa

Deva

MasculineSingularDualPlural
Nominativekṛmivṛkṣaḥ kṛmivṛkṣau kṛmivṛkṣāḥ
Vocativekṛmivṛkṣa kṛmivṛkṣau kṛmivṛkṣāḥ
Accusativekṛmivṛkṣam kṛmivṛkṣau kṛmivṛkṣān
Instrumentalkṛmivṛkṣeṇa kṛmivṛkṣābhyām kṛmivṛkṣaiḥ
Dativekṛmivṛkṣāya kṛmivṛkṣābhyām kṛmivṛkṣebhyaḥ
Ablativekṛmivṛkṣāt kṛmivṛkṣābhyām kṛmivṛkṣebhyaḥ
Genitivekṛmivṛkṣasya kṛmivṛkṣayoḥ kṛmivṛkṣāṇām
Locativekṛmivṛkṣe kṛmivṛkṣayoḥ kṛmivṛkṣeṣu

Compound kṛmivṛkṣa -

Adverb -kṛmivṛkṣam -kṛmivṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria