Declension table of kṛmivṛkṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛmivṛkṣaḥ | kṛmivṛkṣau | kṛmivṛkṣāḥ |
Vocative | kṛmivṛkṣa | kṛmivṛkṣau | kṛmivṛkṣāḥ |
Accusative | kṛmivṛkṣam | kṛmivṛkṣau | kṛmivṛkṣān |
Instrumental | kṛmivṛkṣeṇa | kṛmivṛkṣābhyām | kṛmivṛkṣaiḥ |
Dative | kṛmivṛkṣāya | kṛmivṛkṣābhyām | kṛmivṛkṣebhyaḥ |
Ablative | kṛmivṛkṣāt | kṛmivṛkṣābhyām | kṛmivṛkṣebhyaḥ |
Genitive | kṛmivṛkṣasya | kṛmivṛkṣayoḥ | kṛmivṛkṣāṇām |
Locative | kṛmivṛkṣe | kṛmivṛkṣayoḥ | kṛmivṛkṣeṣu |