Declension table of ?kṛmisū

Deva

FeminineSingularDualPlural
Nominativekṛmisūḥ kṛmisuvau kṛmisuvaḥ
Vocativekṛmisūḥ kṛmisu kṛmisuvau kṛmisuvaḥ
Accusativekṛmisuvam kṛmisuvau kṛmisuvaḥ
Instrumentalkṛmisuvā kṛmisūbhyām kṛmisūbhiḥ
Dativekṛmisuvai kṛmisuve kṛmisūbhyām kṛmisūbhyaḥ
Ablativekṛmisuvāḥ kṛmisuvaḥ kṛmisūbhyām kṛmisūbhyaḥ
Genitivekṛmisuvāḥ kṛmisuvaḥ kṛmisuvoḥ kṛmisūnām kṛmisuvām
Locativekṛmisuvi kṛmisuvām kṛmisuvoḥ kṛmisūṣu

Compound kṛmisū -

Adverb -kṛmisu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria