Declension table of kṛmisena

Deva

MasculineSingularDualPlural
Nominativekṛmisenaḥ kṛmisenau kṛmisenāḥ
Vocativekṛmisena kṛmisenau kṛmisenāḥ
Accusativekṛmisenam kṛmisenau kṛmisenān
Instrumentalkṛmisenena kṛmisenābhyām kṛmisenaiḥ
Dativekṛmisenāya kṛmisenābhyām kṛmisenebhyaḥ
Ablativekṛmisenāt kṛmisenābhyām kṛmisenebhyaḥ
Genitivekṛmisenasya kṛmisenayoḥ kṛmisenānām
Locativekṛmisene kṛmisenayoḥ kṛmiseneṣu

Compound kṛmisena -

Adverb -kṛmisenam -kṛmisenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria