Declension table of ?kṛmisarārī

Deva

FeminineSingularDualPlural
Nominativekṛmisarārī kṛmisarāryau kṛmisarāryaḥ
Vocativekṛmisarāri kṛmisarāryau kṛmisarāryaḥ
Accusativekṛmisarārīm kṛmisarāryau kṛmisarārīḥ
Instrumentalkṛmisarāryā kṛmisarārībhyām kṛmisarārībhiḥ
Dativekṛmisarāryai kṛmisarārībhyām kṛmisarārībhyaḥ
Ablativekṛmisarāryāḥ kṛmisarārībhyām kṛmisarārībhyaḥ
Genitivekṛmisarāryāḥ kṛmisarāryoḥ kṛmisarārīṇām
Locativekṛmisarāryām kṛmisarāryoḥ kṛmisarārīṣu

Compound kṛmisarāri - kṛmisarārī -

Adverb -kṛmisarāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria