Declension table of ?kṛmiripu

Deva

MasculineSingularDualPlural
Nominativekṛmiripuḥ kṛmiripū kṛmiripavaḥ
Vocativekṛmiripo kṛmiripū kṛmiripavaḥ
Accusativekṛmiripum kṛmiripū kṛmiripūn
Instrumentalkṛmiripuṇā kṛmiripubhyām kṛmiripubhiḥ
Dativekṛmiripave kṛmiripubhyām kṛmiripubhyaḥ
Ablativekṛmiripoḥ kṛmiripubhyām kṛmiripubhyaḥ
Genitivekṛmiripoḥ kṛmiripvoḥ kṛmiripūṇām
Locativekṛmiripau kṛmiripvoḥ kṛmiripuṣu

Compound kṛmiripu -

Adverb -kṛmiripu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria