Declension table of ?kṛmirāga

Deva

NeuterSingularDualPlural
Nominativekṛmirāgam kṛmirāge kṛmirāgāṇi
Vocativekṛmirāga kṛmirāge kṛmirāgāṇi
Accusativekṛmirāgam kṛmirāge kṛmirāgāṇi
Instrumentalkṛmirāgeṇa kṛmirāgābhyām kṛmirāgaiḥ
Dativekṛmirāgāya kṛmirāgābhyām kṛmirāgebhyaḥ
Ablativekṛmirāgāt kṛmirāgābhyām kṛmirāgebhyaḥ
Genitivekṛmirāgasya kṛmirāgayoḥ kṛmirāgāṇām
Locativekṛmirāge kṛmirāgayoḥ kṛmirāgeṣu

Compound kṛmirāga -

Adverb -kṛmirāgam -kṛmirāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria