Declension table of kṛmipūyavaha

Deva

MasculineSingularDualPlural
Nominativekṛmipūyavahaḥ kṛmipūyavahau kṛmipūyavahāḥ
Vocativekṛmipūyavaha kṛmipūyavahau kṛmipūyavahāḥ
Accusativekṛmipūyavaham kṛmipūyavahau kṛmipūyavahān
Instrumentalkṛmipūyavaheṇa kṛmipūyavahābhyām kṛmipūyavahaiḥ
Dativekṛmipūyavahāya kṛmipūyavahābhyām kṛmipūyavahebhyaḥ
Ablativekṛmipūyavahāt kṛmipūyavahābhyām kṛmipūyavahebhyaḥ
Genitivekṛmipūyavahasya kṛmipūyavahayoḥ kṛmipūyavahāṇām
Locativekṛmipūyavahe kṛmipūyavahayoḥ kṛmipūyavaheṣu

Compound kṛmipūyavaha -

Adverb -kṛmipūyavaham -kṛmipūyavahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria