Declension table of ?kṛmipurīṣakā

Deva

FeminineSingularDualPlural
Nominativekṛmipurīṣakā kṛmipurīṣake kṛmipurīṣakāḥ
Vocativekṛmipurīṣake kṛmipurīṣake kṛmipurīṣakāḥ
Accusativekṛmipurīṣakām kṛmipurīṣake kṛmipurīṣakāḥ
Instrumentalkṛmipurīṣakayā kṛmipurīṣakābhyām kṛmipurīṣakābhiḥ
Dativekṛmipurīṣakāyai kṛmipurīṣakābhyām kṛmipurīṣakābhyaḥ
Ablativekṛmipurīṣakāyāḥ kṛmipurīṣakābhyām kṛmipurīṣakābhyaḥ
Genitivekṛmipurīṣakāyāḥ kṛmipurīṣakayoḥ kṛmipurīṣakāṇām
Locativekṛmipurīṣakāyām kṛmipurīṣakayoḥ kṛmipurīṣakāsu

Adverb -kṛmipurīṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria