Declension table of kṛmiparvata

Deva

MasculineSingularDualPlural
Nominativekṛmiparvataḥ kṛmiparvatau kṛmiparvatāḥ
Vocativekṛmiparvata kṛmiparvatau kṛmiparvatāḥ
Accusativekṛmiparvatam kṛmiparvatau kṛmiparvatān
Instrumentalkṛmiparvatena kṛmiparvatābhyām kṛmiparvataiḥ
Dativekṛmiparvatāya kṛmiparvatābhyām kṛmiparvatebhyaḥ
Ablativekṛmiparvatāt kṛmiparvatābhyām kṛmiparvatebhyaḥ
Genitivekṛmiparvatasya kṛmiparvatayoḥ kṛmiparvatānām
Locativekṛmiparvate kṛmiparvatayoḥ kṛmiparvateṣu

Compound kṛmiparvata -

Adverb -kṛmiparvatam -kṛmiparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria