Declension table of ?kṛmila

Deva

MasculineSingularDualPlural
Nominativekṛmilaḥ kṛmilau kṛmilāḥ
Vocativekṛmila kṛmilau kṛmilāḥ
Accusativekṛmilam kṛmilau kṛmilān
Instrumentalkṛmilena kṛmilābhyām kṛmilaiḥ kṛmilebhiḥ
Dativekṛmilāya kṛmilābhyām kṛmilebhyaḥ
Ablativekṛmilāt kṛmilābhyām kṛmilebhyaḥ
Genitivekṛmilasya kṛmilayoḥ kṛmilānām
Locativekṛmile kṛmilayoḥ kṛmileṣu

Compound kṛmila -

Adverb -kṛmilam -kṛmilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria