Declension table of ?kṛmikarṇaka

Deva

MasculineSingularDualPlural
Nominativekṛmikarṇakaḥ kṛmikarṇakau kṛmikarṇakāḥ
Vocativekṛmikarṇaka kṛmikarṇakau kṛmikarṇakāḥ
Accusativekṛmikarṇakam kṛmikarṇakau kṛmikarṇakān
Instrumentalkṛmikarṇakena kṛmikarṇakābhyām kṛmikarṇakaiḥ kṛmikarṇakebhiḥ
Dativekṛmikarṇakāya kṛmikarṇakābhyām kṛmikarṇakebhyaḥ
Ablativekṛmikarṇakāt kṛmikarṇakābhyām kṛmikarṇakebhyaḥ
Genitivekṛmikarṇakasya kṛmikarṇakayoḥ kṛmikarṇakānām
Locativekṛmikarṇake kṛmikarṇakayoḥ kṛmikarṇakeṣu

Compound kṛmikarṇaka -

Adverb -kṛmikarṇakam -kṛmikarṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria