Declension table of ?kṛmika

Deva

NeuterSingularDualPlural
Nominativekṛmikam kṛmike kṛmikāṇi
Vocativekṛmika kṛmike kṛmikāṇi
Accusativekṛmikam kṛmike kṛmikāṇi
Instrumentalkṛmikeṇa kṛmikābhyām kṛmikaiḥ
Dativekṛmikāya kṛmikābhyām kṛmikebhyaḥ
Ablativekṛmikāt kṛmikābhyām kṛmikebhyaḥ
Genitivekṛmikasya kṛmikayoḥ kṛmikāṇām
Locativekṛmike kṛmikayoḥ kṛmikeṣu

Compound kṛmika -

Adverb -kṛmikam -kṛmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria