Declension table of ?kṛmika

Deva

MasculineSingularDualPlural
Nominativekṛmikaḥ kṛmikau kṛmikāḥ
Vocativekṛmika kṛmikau kṛmikāḥ
Accusativekṛmikam kṛmikau kṛmikān
Instrumentalkṛmikeṇa kṛmikābhyām kṛmikaiḥ kṛmikebhiḥ
Dativekṛmikāya kṛmikābhyām kṛmikebhyaḥ
Ablativekṛmikāt kṛmikābhyām kṛmikebhyaḥ
Genitivekṛmikasya kṛmikayoḥ kṛmikāṇām
Locativekṛmike kṛmikayoḥ kṛmikeṣu

Compound kṛmika -

Adverb -kṛmikam -kṛmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria