Declension table of ?kṛmikṛtā

Deva

FeminineSingularDualPlural
Nominativekṛmikṛtā kṛmikṛte kṛmikṛtāḥ
Vocativekṛmikṛte kṛmikṛte kṛmikṛtāḥ
Accusativekṛmikṛtām kṛmikṛte kṛmikṛtāḥ
Instrumentalkṛmikṛtayā kṛmikṛtābhyām kṛmikṛtābhiḥ
Dativekṛmikṛtāyai kṛmikṛtābhyām kṛmikṛtābhyaḥ
Ablativekṛmikṛtāyāḥ kṛmikṛtābhyām kṛmikṛtābhyaḥ
Genitivekṛmikṛtāyāḥ kṛmikṛtayoḥ kṛmikṛtānām
Locativekṛmikṛtāyām kṛmikṛtayoḥ kṛmikṛtāsu

Adverb -kṛmikṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria