Declension table of ?kṛmikṛt

Deva

NeuterSingularDualPlural
Nominativekṛmikṛt kṛmikṛtī kṛmikṛnti
Vocativekṛmikṛt kṛmikṛtī kṛmikṛnti
Accusativekṛmikṛt kṛmikṛtī kṛmikṛnti
Instrumentalkṛmikṛtā kṛmikṛdbhyām kṛmikṛdbhiḥ
Dativekṛmikṛte kṛmikṛdbhyām kṛmikṛdbhyaḥ
Ablativekṛmikṛtaḥ kṛmikṛdbhyām kṛmikṛdbhyaḥ
Genitivekṛmikṛtaḥ kṛmikṛtoḥ kṛmikṛtām
Locativekṛmikṛti kṛmikṛtoḥ kṛmikṛtsu

Compound kṛmikṛt -

Adverb -kṛmikṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria