Declension table of kṛmikṛtDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛmikṛt | kṛmikṛtī | kṛmikṛnti |
Vocative | kṛmikṛt | kṛmikṛtī | kṛmikṛnti |
Accusative | kṛmikṛt | kṛmikṛtī | kṛmikṛnti |
Instrumental | kṛmikṛtā | kṛmikṛdbhyām | kṛmikṛdbhiḥ |
Dative | kṛmikṛte | kṛmikṛdbhyām | kṛmikṛdbhyaḥ |
Ablative | kṛmikṛtaḥ | kṛmikṛdbhyām | kṛmikṛdbhyaḥ |
Genitive | kṛmikṛtaḥ | kṛmikṛtoḥ | kṛmikṛtām |
Locative | kṛmikṛti | kṛmikṛtoḥ | kṛmikṛtsu |