Declension table of ?kṛmikṛt

Deva

MasculineSingularDualPlural
Nominativekṛmikṛt kṛmikṛtau kṛmikṛtaḥ
Vocativekṛmikṛt kṛmikṛtau kṛmikṛtaḥ
Accusativekṛmikṛtam kṛmikṛtau kṛmikṛtaḥ
Instrumentalkṛmikṛtā kṛmikṛdbhyām kṛmikṛdbhiḥ
Dativekṛmikṛte kṛmikṛdbhyām kṛmikṛdbhyaḥ
Ablativekṛmikṛtaḥ kṛmikṛdbhyām kṛmikṛdbhyaḥ
Genitivekṛmikṛtaḥ kṛmikṛtoḥ kṛmikṛtām
Locativekṛmikṛti kṛmikṛtoḥ kṛmikṛtsu

Compound kṛmikṛt -

Adverb -kṛmikṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria