Declension table of ?kṛmijagdha

Deva

NeuterSingularDualPlural
Nominativekṛmijagdham kṛmijagdhe kṛmijagdhāni
Vocativekṛmijagdha kṛmijagdhe kṛmijagdhāni
Accusativekṛmijagdham kṛmijagdhe kṛmijagdhāni
Instrumentalkṛmijagdhena kṛmijagdhābhyām kṛmijagdhaiḥ
Dativekṛmijagdhāya kṛmijagdhābhyām kṛmijagdhebhyaḥ
Ablativekṛmijagdhāt kṛmijagdhābhyām kṛmijagdhebhyaḥ
Genitivekṛmijagdhasya kṛmijagdhayoḥ kṛmijagdhānām
Locativekṛmijagdhe kṛmijagdhayoḥ kṛmijagdheṣu

Compound kṛmijagdha -

Adverb -kṛmijagdham -kṛmijagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria