Declension table of ?kṛmihara

Deva

MasculineSingularDualPlural
Nominativekṛmiharaḥ kṛmiharau kṛmiharāḥ
Vocativekṛmihara kṛmiharau kṛmiharāḥ
Accusativekṛmiharam kṛmiharau kṛmiharān
Instrumentalkṛmihareṇa kṛmiharābhyām kṛmiharaiḥ kṛmiharebhiḥ
Dativekṛmiharāya kṛmiharābhyām kṛmiharebhyaḥ
Ablativekṛmiharāt kṛmiharābhyām kṛmiharebhyaḥ
Genitivekṛmiharasya kṛmiharayoḥ kṛmiharāṇām
Locativekṛmihare kṛmiharayoḥ kṛmihareṣu

Compound kṛmihara -

Adverb -kṛmiharam -kṛmiharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria