Declension table of ?kṛmihantṛ

Deva

MasculineSingularDualPlural
Nominativekṛmihantā kṛmihantārau kṛmihantāraḥ
Vocativekṛmihantaḥ kṛmihantārau kṛmihantāraḥ
Accusativekṛmihantāram kṛmihantārau kṛmihantṝn
Instrumentalkṛmihantrā kṛmihantṛbhyām kṛmihantṛbhiḥ
Dativekṛmihantre kṛmihantṛbhyām kṛmihantṛbhyaḥ
Ablativekṛmihantuḥ kṛmihantṛbhyām kṛmihantṛbhyaḥ
Genitivekṛmihantuḥ kṛmihantroḥ kṛmihantṝṇām
Locativekṛmihantari kṛmihantroḥ kṛmihantṛṣu

Compound kṛmihantṛ -

Adverb -kṛmihantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria