Declension table of ?kṛmigranthi

Deva

MasculineSingularDualPlural
Nominativekṛmigranthiḥ kṛmigranthī kṛmigranthayaḥ
Vocativekṛmigranthe kṛmigranthī kṛmigranthayaḥ
Accusativekṛmigranthim kṛmigranthī kṛmigranthīn
Instrumentalkṛmigranthinā kṛmigranthibhyām kṛmigranthibhiḥ
Dativekṛmigranthaye kṛmigranthibhyām kṛmigranthibhyaḥ
Ablativekṛmigrantheḥ kṛmigranthibhyām kṛmigranthibhyaḥ
Genitivekṛmigrantheḥ kṛmigranthyoḥ kṛmigranthīnām
Locativekṛmigranthau kṛmigranthyoḥ kṛmigranthiṣu

Compound kṛmigranthi -

Adverb -kṛmigranthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria