Declension table of ?kṛmighnī

Deva

FeminineSingularDualPlural
Nominativekṛmighnī kṛmighnyau kṛmighnyaḥ
Vocativekṛmighni kṛmighnyau kṛmighnyaḥ
Accusativekṛmighnīm kṛmighnyau kṛmighnīḥ
Instrumentalkṛmighnyā kṛmighnībhyām kṛmighnībhiḥ
Dativekṛmighnyai kṛmighnībhyām kṛmighnībhyaḥ
Ablativekṛmighnyāḥ kṛmighnībhyām kṛmighnībhyaḥ
Genitivekṛmighnyāḥ kṛmighnyoḥ kṛmighnīnām
Locativekṛmighnyām kṛmighnyoḥ kṛmighnīṣu

Compound kṛmighni - kṛmighnī -

Adverb -kṛmighni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria