Declension table of ?kṛmighna

Deva

NeuterSingularDualPlural
Nominativekṛmighnam kṛmighne kṛmighnāni
Vocativekṛmighna kṛmighne kṛmighnāni
Accusativekṛmighnam kṛmighne kṛmighnāni
Instrumentalkṛmighnena kṛmighnābhyām kṛmighnaiḥ
Dativekṛmighnāya kṛmighnābhyām kṛmighnebhyaḥ
Ablativekṛmighnāt kṛmighnābhyām kṛmighnebhyaḥ
Genitivekṛmighnasya kṛmighnayoḥ kṛmighnānām
Locativekṛmighne kṛmighnayoḥ kṛmighneṣu

Compound kṛmighna -

Adverb -kṛmighnam -kṛmighnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria