Declension table of ?kṛmighna

Deva

MasculineSingularDualPlural
Nominativekṛmighnaḥ kṛmighnau kṛmighnāḥ
Vocativekṛmighna kṛmighnau kṛmighnāḥ
Accusativekṛmighnam kṛmighnau kṛmighnān
Instrumentalkṛmighnena kṛmighnābhyām kṛmighnaiḥ kṛmighnebhiḥ
Dativekṛmighnāya kṛmighnābhyām kṛmighnebhyaḥ
Ablativekṛmighnāt kṛmighnābhyām kṛmighnebhyaḥ
Genitivekṛmighnasya kṛmighnayoḥ kṛmighnānām
Locativekṛmighne kṛmighnayoḥ kṛmighneṣu

Compound kṛmighna -

Adverb -kṛmighnam -kṛmighnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria