Declension table of ?kṛmidrava

Deva

NeuterSingularDualPlural
Nominativekṛmidravam kṛmidrave kṛmidravāṇi
Vocativekṛmidrava kṛmidrave kṛmidravāṇi
Accusativekṛmidravam kṛmidrave kṛmidravāṇi
Instrumentalkṛmidraveṇa kṛmidravābhyām kṛmidravaiḥ
Dativekṛmidravāya kṛmidravābhyām kṛmidravebhyaḥ
Ablativekṛmidravāt kṛmidravābhyām kṛmidravebhyaḥ
Genitivekṛmidravasya kṛmidravayoḥ kṛmidravāṇām
Locativekṛmidrave kṛmidravayoḥ kṛmidraveṣu

Compound kṛmidrava -

Adverb -kṛmidravam -kṛmidravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria