Declension table of ?kṛmibhojanā

Deva

FeminineSingularDualPlural
Nominativekṛmibhojanā kṛmibhojane kṛmibhojanāḥ
Vocativekṛmibhojane kṛmibhojane kṛmibhojanāḥ
Accusativekṛmibhojanām kṛmibhojane kṛmibhojanāḥ
Instrumentalkṛmibhojanayā kṛmibhojanābhyām kṛmibhojanābhiḥ
Dativekṛmibhojanāyai kṛmibhojanābhyām kṛmibhojanābhyaḥ
Ablativekṛmibhojanāyāḥ kṛmibhojanābhyām kṛmibhojanābhyaḥ
Genitivekṛmibhojanāyāḥ kṛmibhojanayoḥ kṛmibhojanānām
Locativekṛmibhojanāyām kṛmibhojanayoḥ kṛmibhojanāsu

Adverb -kṛmibhojanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria