Declension table of ?kṛmibhojana

Deva

MasculineSingularDualPlural
Nominativekṛmibhojanaḥ kṛmibhojanau kṛmibhojanāḥ
Vocativekṛmibhojana kṛmibhojanau kṛmibhojanāḥ
Accusativekṛmibhojanam kṛmibhojanau kṛmibhojanān
Instrumentalkṛmibhojanena kṛmibhojanābhyām kṛmibhojanaiḥ kṛmibhojanebhiḥ
Dativekṛmibhojanāya kṛmibhojanābhyām kṛmibhojanebhyaḥ
Ablativekṛmibhojanāt kṛmibhojanābhyām kṛmibhojanebhyaḥ
Genitivekṛmibhojanasya kṛmibhojanayoḥ kṛmibhojanānām
Locativekṛmibhojane kṛmibhojanayoḥ kṛmibhojaneṣu

Compound kṛmibhojana -

Adverb -kṛmibhojanam -kṛmibhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria