Declension table of ?kṛmibhakṣa

Deva

MasculineSingularDualPlural
Nominativekṛmibhakṣaḥ kṛmibhakṣau kṛmibhakṣāḥ
Vocativekṛmibhakṣa kṛmibhakṣau kṛmibhakṣāḥ
Accusativekṛmibhakṣam kṛmibhakṣau kṛmibhakṣān
Instrumentalkṛmibhakṣeṇa kṛmibhakṣābhyām kṛmibhakṣaiḥ kṛmibhakṣebhiḥ
Dativekṛmibhakṣāya kṛmibhakṣābhyām kṛmibhakṣebhyaḥ
Ablativekṛmibhakṣāt kṛmibhakṣābhyām kṛmibhakṣebhyaḥ
Genitivekṛmibhakṣasya kṛmibhakṣayoḥ kṛmibhakṣāṇām
Locativekṛmibhakṣe kṛmibhakṣayoḥ kṛmibhakṣeṣu

Compound kṛmibhakṣa -

Adverb -kṛmibhakṣam -kṛmibhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria