Declension table of ?kṛmiṇa

Deva

NeuterSingularDualPlural
Nominativekṛmiṇam kṛmiṇe kṛmiṇāni
Vocativekṛmiṇa kṛmiṇe kṛmiṇāni
Accusativekṛmiṇam kṛmiṇe kṛmiṇāni
Instrumentalkṛmiṇena kṛmiṇābhyām kṛmiṇaiḥ
Dativekṛmiṇāya kṛmiṇābhyām kṛmiṇebhyaḥ
Ablativekṛmiṇāt kṛmiṇābhyām kṛmiṇebhyaḥ
Genitivekṛmiṇasya kṛmiṇayoḥ kṛmiṇānām
Locativekṛmiṇe kṛmiṇayoḥ kṛmiṇeṣu

Compound kṛmiṇa -

Adverb -kṛmiṇam -kṛmiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria