Declension table of ?kṛllopa

Deva

MasculineSingularDualPlural
Nominativekṛllopaḥ kṛllopau kṛllopāḥ
Vocativekṛllopa kṛllopau kṛllopāḥ
Accusativekṛllopam kṛllopau kṛllopān
Instrumentalkṛllopena kṛllopābhyām kṛllopaiḥ kṛllopebhiḥ
Dativekṛllopāya kṛllopābhyām kṛllopebhyaḥ
Ablativekṛllopāt kṛllopābhyām kṛllopebhyaḥ
Genitivekṛllopasya kṛllopayoḥ kṛllopānām
Locativekṛllope kṛllopayoḥ kṛllopeṣu

Compound kṛllopa -

Adverb -kṛllopam -kṛllopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria