Declension table of ?kṛkavākudhvaja

Deva

MasculineSingularDualPlural
Nominativekṛkavākudhvajaḥ kṛkavākudhvajau kṛkavākudhvajāḥ
Vocativekṛkavākudhvaja kṛkavākudhvajau kṛkavākudhvajāḥ
Accusativekṛkavākudhvajam kṛkavākudhvajau kṛkavākudhvajān
Instrumentalkṛkavākudhvajena kṛkavākudhvajābhyām kṛkavākudhvajaiḥ kṛkavākudhvajebhiḥ
Dativekṛkavākudhvajāya kṛkavākudhvajābhyām kṛkavākudhvajebhyaḥ
Ablativekṛkavākudhvajāt kṛkavākudhvajābhyām kṛkavākudhvajebhyaḥ
Genitivekṛkavākudhvajasya kṛkavākudhvajayoḥ kṛkavākudhvajānām
Locativekṛkavākudhvaje kṛkavākudhvajayoḥ kṛkavākudhvajeṣu

Compound kṛkavākudhvaja -

Adverb -kṛkavākudhvajam -kṛkavākudhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria