Declension table of ?kṛkara

Deva

MasculineSingularDualPlural
Nominativekṛkaraḥ kṛkarau kṛkarāḥ
Vocativekṛkara kṛkarau kṛkarāḥ
Accusativekṛkaram kṛkarau kṛkarān
Instrumentalkṛkareṇa kṛkarābhyām kṛkaraiḥ kṛkarebhiḥ
Dativekṛkarāya kṛkarābhyām kṛkarebhyaḥ
Ablativekṛkarāt kṛkarābhyām kṛkarebhyaḥ
Genitivekṛkarasya kṛkarayoḥ kṛkarāṇām
Locativekṛkare kṛkarayoḥ kṛkareṣu

Compound kṛkara -

Adverb -kṛkaram -kṛkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria