Declension table of ?kṛkalāsatīrtha

Deva

NeuterSingularDualPlural
Nominativekṛkalāsatīrtham kṛkalāsatīrthe kṛkalāsatīrthāni
Vocativekṛkalāsatīrtha kṛkalāsatīrthe kṛkalāsatīrthāni
Accusativekṛkalāsatīrtham kṛkalāsatīrthe kṛkalāsatīrthāni
Instrumentalkṛkalāsatīrthena kṛkalāsatīrthābhyām kṛkalāsatīrthaiḥ
Dativekṛkalāsatīrthāya kṛkalāsatīrthābhyām kṛkalāsatīrthebhyaḥ
Ablativekṛkalāsatīrthāt kṛkalāsatīrthābhyām kṛkalāsatīrthebhyaḥ
Genitivekṛkalāsatīrthasya kṛkalāsatīrthayoḥ kṛkalāsatīrthānām
Locativekṛkalāsatīrthe kṛkalāsatīrthayoḥ kṛkalāsatīrtheṣu

Compound kṛkalāsatīrtha -

Adverb -kṛkalāsatīrtham -kṛkalāsatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria