Declension table of ?kṛkalāsaka

Deva

MasculineSingularDualPlural
Nominativekṛkalāsakaḥ kṛkalāsakau kṛkalāsakāḥ
Vocativekṛkalāsaka kṛkalāsakau kṛkalāsakāḥ
Accusativekṛkalāsakam kṛkalāsakau kṛkalāsakān
Instrumentalkṛkalāsakena kṛkalāsakābhyām kṛkalāsakaiḥ kṛkalāsakebhiḥ
Dativekṛkalāsakāya kṛkalāsakābhyām kṛkalāsakebhyaḥ
Ablativekṛkalāsakāt kṛkalāsakābhyām kṛkalāsakebhyaḥ
Genitivekṛkalāsakasya kṛkalāsakayoḥ kṛkalāsakānām
Locativekṛkalāsake kṛkalāsakayoḥ kṛkalāsakeṣu

Compound kṛkalāsaka -

Adverb -kṛkalāsakam -kṛkalāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria